cKlear

स्वर सन्धि

दीर्घ संधि

अ, आ + अ, आ =
इ, ई + इ, ई =
उ, ऊ + उ, ऊ =

गुण संधि

अ, आ + इ, ई =
अ, आ + उ, ऊ =
अ, आ + = अर्

वृद्धि संधि

अ, आ + ए, ऐ =
अ, आ + ओ, औ =

यण संधि

इ, ई + असमान स्वर = य्
उ, ऊ + असमान स्वर = व्
+ असमान स्वर = र्

अयादि संधि

+ असमान स्वर = अय्
+ असमान स्वर = आय्
+ असमान स्वर = अव्
+ असमान स्वर = आव्

व्यञ्जन सन्धि

क् + # = ग् + #
च् + # = ज् + #
ट् + # = ड् + #
त् + # = द् + #
प् + # = ब् + #

#: [स्वर,

ग्, ज्, ड्, द्, ब्,

घ्, झ्, ढ्, ध्, भ्,

य्, र्, ल्, व्, ह]

क् + न्, म् = ङ्
च् + न्, म् = ञ्
ट् + न्, म् = ण्
त् + न्, म् = न्
प् + न्, म् = म्
त् + # = द् + #
त् + च्, छ् = च् + च्, छ्
त् + ज्, झ् = ज् + ज्, झ्
त् + ट्, ठ् = ट् + ट्, ठ्
त् + ड्, ढ् = ड् + ड्, ढ्
त् + ल् = ल्
त् + श् = च्छ्
त् + ह् = द्ध्

#: [स्वर,

ग्, द्, ब्,

घ्, ध्, भ्,

य्, र्, व्]

म् + क्…म् = अं + क्…म्
म् + = म्म
म् + # = अं + #

#: [य्, र्, ल्, व्,

श्, ष्, स्, ह्]

स्वर + छ् = च्छ्
ऋ, र्, ष् + न् = ण्
अ, आ से भिन्न स्वर + स् =

विसर्ग सन्धि